रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च

नीयन्ते संलभ्यन्ते उपायादय ऐहिकामुष्मिकार्था वास्यामनया नीतिः इति कथ्यते। नीतेः अर्थः नियमः। नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः। इन्द्रियजयस्तद्युक्तशास्त्रमिच्छति। इन्द्रियादि संयमपूर्वकमुचितानुचितयोः भेदज्ञानं एवं सन्मार्गस्य अन्वेषणेन सह विनयमार्गे गमनं नीतिः इति उच्यते। नीतेः ज्ञानसम्पादनार्थ...

Full description

Bibliographic Details
Main Author: हरेकृष्णदासः
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-12-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1YoUtPK_fKsl5tDv7OzKhoR8_p2EPAa4v/view
_version_ 1797960347670282240
author हरेकृष्णदासः
author_facet हरेकृष्णदासः
author_sort हरेकृष्णदासः
collection DOAJ
description नीयन्ते संलभ्यन्ते उपायादय ऐहिकामुष्मिकार्था वास्यामनया नीतिः इति कथ्यते। नीतेः अर्थः नियमः। नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः। इन्द्रियजयस्तद्युक्तशास्त्रमिच्छति। इन्द्रियादि संयमपूर्वकमुचितानुचितयोः भेदज्ञानं एवं सन्मार्गस्य अन्वेषणेन सह विनयमार्गे गमनं नीतिः इति उच्यते। नीतेः ज्ञानसम्पादनार्थं सहायकशास्त्रं नीतिशास्त्रमिति कथ्यते। नियमस्य परिपालनेन मानवलक्ष्यपरिपूर्तये सरलतां याति इति नास्ति संशयः। संस्कृतसाहित्यस्य परमविद्वान् दीपशिखामहाकविकालिदासः स्वस्य रघुवंशमहाकाव्ये समाजोचितानां नियमानां चर्चां कृतवान् काव्यचातुरीच्छलेन। काव्यपठनेन न तु केवलं काव्यरसिकसहृदयानां चित्तविनोदनं भवति अपितु सामाजिकनीतिनियमानां परिपालनाय यथोचितं मार्गदर्शनञ्च प्राप्नुवन्ति।
first_indexed 2024-04-11T00:44:36Z
format Article
id doaj.art-512428f851754845917fe6b2b4398980
institution Directory Open Access Journal
issn 2348-8417
language English
last_indexed 2024-04-11T00:44:36Z
publishDate 2022-12-01
publisher SUGYAN KUMAR MAHANTY
record_format Article
series Prachi Prajna
spelling doaj.art-512428f851754845917fe6b2b43989802023-01-05T20:39:20ZengSUGYAN KUMAR MAHANTYPrachi Prajna2348-84172022-12-01VIII1514रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि चहरेकृष्णदासः0Research Scholar, SCSVMV Kanchipuram, Tamilnadu, 631561नीयन्ते संलभ्यन्ते उपायादय ऐहिकामुष्मिकार्था वास्यामनया नीतिः इति कथ्यते। नीतेः अर्थः नियमः। नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः। इन्द्रियजयस्तद्युक्तशास्त्रमिच्छति। इन्द्रियादि संयमपूर्वकमुचितानुचितयोः भेदज्ञानं एवं सन्मार्गस्य अन्वेषणेन सह विनयमार्गे गमनं नीतिः इति उच्यते। नीतेः ज्ञानसम्पादनार्थं सहायकशास्त्रं नीतिशास्त्रमिति कथ्यते। नियमस्य परिपालनेन मानवलक्ष्यपरिपूर्तये सरलतां याति इति नास्ति संशयः। संस्कृतसाहित्यस्य परमविद्वान् दीपशिखामहाकविकालिदासः स्वस्य रघुवंशमहाकाव्ये समाजोचितानां नियमानां चर्चां कृतवान् काव्यचातुरीच्छलेन। काव्यपठनेन न तु केवलं काव्यरसिकसहृदयानां चित्तविनोदनं भवति अपितु सामाजिकनीतिनियमानां परिपालनाय यथोचितं मार्गदर्शनञ्च प्राप्नुवन्ति। https://drive.google.com/file/d/1YoUtPK_fKsl5tDv7OzKhoR8_p2EPAa4v/viewनीतिःनियमःशिक्षामानवःसंवेगःमूल्यम्ज्ञानम्विकासःगुरुःआश्रमःविद्याशिष्यःछात्रःकाव्यम्समाजःमनःचित्तःबुद्धिःलक्ष्यम्आदर्शःअध्यापकःसज्जनःव्यवहारःचरित्रम्शिक्षकःविद्यालयःगुणःजीवनम्संस्कृतिःपाठ्यक्रमः
spellingShingle हरेकृष्णदासः
रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
Prachi Prajna
नीतिः
नियमः
शिक्षा
मानवः
संवेगः
मूल्यम्
ज्ञानम्
विकासः
गुरुः
आश्रमः
विद्या
शिष्यः
छात्रः
काव्यम्
समाजः
मनः
चित्तः
बुद्धिः
लक्ष्यम्
आदर्शः
अध्यापकः
सज्जनः
व्यवहारः
चरित्रम्
शिक्षकः
विद्यालयः
गुणः
जीवनम्
संस्कृतिः
पाठ्यक्रमः
title रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
title_full रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
title_fullStr रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
title_full_unstemmed रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
title_short रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
title_sort रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
topic नीतिः
नियमः
शिक्षा
मानवः
संवेगः
मूल्यम्
ज्ञानम्
विकासः
गुरुः
आश्रमः
विद्या
शिष्यः
छात्रः
काव्यम्
समाजः
मनः
चित्तः
बुद्धिः
लक्ष्यम्
आदर्शः
अध्यापकः
सज्जनः
व्यवहारः
चरित्रम्
शिक्षकः
विद्यालयः
गुणः
जीवनम्
संस्कृतिः
पाठ्यक्रमः
url https://drive.google.com/file/d/1YoUtPK_fKsl5tDv7OzKhoR8_p2EPAa4v/view
work_keys_str_mv AT harēkrṣṇadāsaḥ raghuvanśamahākāvyēnītividyānaitikamūlyānica