रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च

नीयन्ते संलभ्यन्ते उपायादय ऐहिकामुष्मिकार्था वास्यामनया नीतिः इति कथ्यते। नीतेः अर्थः नियमः। नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः। इन्द्रियजयस्तद्युक्तशास्त्रमिच्छति। इन्द्रियादि संयमपूर्वकमुचितानुचितयोः भेदज्ञानं एवं सन्मार्गस्य अन्वेषणेन सह विनयमार्गे गमनं नीतिः इति उच्यते। नीतेः ज्ञानसम्पादनार्थ...

Full description

Bibliographic Details
Main Author: हरेकृष्णदासः
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-12-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1YoUtPK_fKsl5tDv7OzKhoR8_p2EPAa4v/view