हरेकृष्ण-मेहेरस्य काव्येषु जीवन-तत्त्वम्

प्राचीन-कालादारभ्य साम्प्रतिक-युगपर्यन्तं संस्कृत-साह्त्यं निरन्तर-प्रवहमान-जलमिव वर्त्तते । कालेन साकं काव्यमपि सततम् अग्रेसरति । आधुनिक-युगानुकूलं कविभिः लेखकैश्च स्वरुच्यनुगुणं काव्यानि विरच्यन्ते । तेषु अन्यतम-कवेः हरेकृष्ण-मेहेरस्य काव्य-कवितासु जीवन-तत्त्वं सम्यग्-रूपेण प्रतिपादितमस्ति । विशेष...

Full description

Bibliographic Details
Main Author: सस्मिता साहु
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2019-12-01
Series:Prachi Prajna
Online Access:https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxwcmFhY2hpcHJham5hYXxneDoyNjY1M2IwZTE2MTkzMzc3
Description
Summary:प्राचीन-कालादारभ्य साम्प्रतिक-युगपर्यन्तं संस्कृत-साह्त्यं निरन्तर-प्रवहमान-जलमिव वर्त्तते । कालेन साकं काव्यमपि सततम् अग्रेसरति । आधुनिक-युगानुकूलं कविभिः लेखकैश्च स्वरुच्यनुगुणं काव्यानि विरच्यन्ते । तेषु अन्यतम-कवेः हरेकृष्ण-मेहेरस्य काव्य-कवितासु जीवन-तत्त्वं सम्यग्-रूपेण प्रतिपादितमस्ति । विशेषतः तस्य मातृगीतिकाञ्जलिः जीवनालेख्यम् चेति काव्यद्वये विविध-रूपकल्प-माध्यमेन विविधानि तत्त्वानि अन्तर्निहितानि सन्ति । जीवन-गीतिका, जीवन-दशकम्,जीवन-नाटकम् चेत्यादिषु कवितासु जीवन-दर्शनं सन्निवेशितमस्ति । जीवनं विहङ्गमः, तरङ्गिणी, वासरः, प्रसूनम्, सङ्गीतं, सरोवरः, यात्रा, ज्योतिः, मन्दिरम्, पुस्तकं चेति दशविधैः तत्त्वैः साकं रूपकल्प-माध्यमेन कविः वर्णयति । जीवनस्य सार्थकत्व-परिचयार्थं मानवं प्रति स्वीय-रमणीय-भङ्ग्या सम्बोधनं विहितम् । प्राकृतिक-विभावेषु जीवन-तत्त्वानि सन्ति इति कवि-चिन्तन-धारा । कविना मेहेरेण मानवं प्रति उद्बोधन-समेतं जीवनस्य समुज्वल-दिशां प्रति निर्देशो विहितः । लेखेऽस्मिन् कवि-कृतिषु वर्णितानां कतिपयानां जीवन-तत्त्वानां विवेचना कृतास्ति ।
ISSN:2348-8417