निरुक्त-पाणिनिव्याकरणयोः पारिभाषिकशब्दानां परिशीलनम्

संस्कृतवाङ्मये विद्यमानेषु चतुर्दशविद्यास्थानेषु निरुक्तमन्यतमत्वेन परिगण्यते। सर्वैः शास्त्रैः सह सर्वेषां शास्त्राणामन्तरङ्गत्वं संस्कृतज्ञानपरम्परायाः महत्वपूर्णमेकं वैशिष्ट्यम्। अतो वेदपुरुषस्य श्रोत्रत्वेन परिगण्यमानेन, निरुक्तेन सह व्याकरणस्यापि कश्चिद् सम्बन्धो वर्तते। स्वीयेन निरुक्तकारेणापि...

Full description

Bibliographic Details
Main Author: Subir Dolui
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-06-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1N0Qf2UokcJ7nER_qnVtZnRSVKjT0Muyz/view

Similar Items