जन्मना जातिः उत गुणैः

इदानीन्तनकाले जगति धर्मवैषम्यं सर्वत्र दरीदृश्यते। सर्वे धर्माः स्वश्रेष्ठत्वे संख्यावृद्धौ च सर्वदा यतमानाः लक्ष्यन्ते। एते विचाराः एव कदाचित् जगतः विनाशाय हेतुभूताः भवन्ति वेति संशय उद्भवति। एतमेव विचारं सनातनधर्ममाधृत्य विचारयितुं पत्रेऽस्मिन् प्रयत्नः विहितोऽति। अत्र सनातनधर्मग्रन्थेषु उल्लिखिता...

Full description

Bibliographic Details
Main Author: DR. MALLIKARJUN B S
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2021-06-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1zuDtjY7NSBt_WVFkwV66qpsWwycaBfHZ/view