धर्मसापेक्षं विश्वम्

धर्मो विश्वस्य जगतः प्रतिष्ठा। लोके धर्मिष्ठं प्रजा उपसर्पन्ति। धर्मेण पापमपनुदन्ति। धर्मे सर्वं प्रतिष्ठितम्। तस्माद्धर्मं परमं वदन्ति। वचनमिदं समग्रविश्वप्रतिष्ठायाः उत्पत्तिस्रोतस्तु धर्मः इति सिद्धिं करोति। यथा शरीरे प्राणस्य अस्तित्वं, तथैव समग्रविश्वे धर्मस्य स्थितिः। धर्म एव कस्यचिदपि राष्ट्र...

Full description

Bibliographic Details
Main Author: ममि महान्तः
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-12-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/13Ijkpa-djZJkkfl180hxeDK5Swyg8u23/view

Similar Items