पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः

अस्य शोधनिबन्धस्य प्रस्तावनायामादौ व्याकरणशब्दस्य व्युत्पत्तिं प्रदर्श्य शब्दशास्त्रं कथं वेदाङ्गत्वम्, तस्य प्रयोजनत्वं चोल्लिखितम्। ततः परं मुनित्रयं नमस्कृत्य व्याकरणशास्त्रस्य नैके सम्प्रदायाः प्रोक्ताः। तावत् प्रस्तावनायाम् अस्य शोधनिबन्धस्य प्रतिपाद्यमानः विषयः स्पष्टीकृतः। एवं शोधनिबन्धेऽस्मि...

Full description

Bibliographic Details
Main Author: Avijit Ghosh
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2021-12-01
Series:Prachi Prajna
Online Access:https://drive.google.com/file/d/1xJX_NlcxOncCmTFaf1rGJ6r6YR1QZv19/view?ts=61ab0a21
_version_ 1828427928802689024
author Avijit Ghosh
author_facet Avijit Ghosh
author_sort Avijit Ghosh
collection DOAJ
description अस्य शोधनिबन्धस्य प्रस्तावनायामादौ व्याकरणशब्दस्य व्युत्पत्तिं प्रदर्श्य शब्दशास्त्रं कथं वेदाङ्गत्वम्, तस्य प्रयोजनत्वं चोल्लिखितम्। ततः परं मुनित्रयं नमस्कृत्य व्याकरणशास्त्रस्य नैके सम्प्रदायाः प्रोक्ताः। तावत् प्रस्तावनायाम् अस्य शोधनिबन्धस्य प्रतिपाद्यमानः विषयः स्पष्टीकृतः। एवं शोधनिबन्धेऽस्मिन् ‘अल्पाक्षरमसन्दिग्धमिति’ सूत्रलक्षणमुक्त्वा शोधनिबन्धस्य मुख्यविषयः चर्चितः। पाणिनितन्त्रापेक्षया चान्द्रसूत्राणि न्यूनानि भवन्ति, चान्द्रव्याकरणे केवलं लौकिकशब्दानां चर्चा विद्यते परन्तु पाणिनीयव्याकरणे न तथा। चन्द्राचार्येण स्वव्याकरणे त्रयोदशप्रत्याहारसूत्राणि समुपनिबद्धानि।आचार्येण विकल्पसूत्राणां-सूचनावसरे प्रायशः "वा" इति शब्दः प्रयुक्तः। तस्मादेव चन्द्राचार्येण काश्यप-गार्ग्य-शाकल्यादीनामाचार्याणामुल्लेख एव न कृतः। आचार्येण सूत्ररचनायां सर्वदा लघु-पर्यायवाचिनः शब्दाः चिताः। एवं वक्तुं शक्यते यत् पाणिनि-चान्द्र-व्याकरणयोः मध्ये चान्द्रव्याकरणं लघु सरलं स्पष्टं सारवच्चेति। परन्तु सर्वदा इदमवधेयं यद् आचार्यः चन्द्रगोमी पाणिनिव्याकरणं सम्यक् अधीत्य किञ्च भगवतः भाष्यकारस्य सिद्धान्तम् अभिवन्द्य अनुस़ृत्य च स्वव्याकरणं प्रणीतवान्।
first_indexed 2024-12-10T17:10:14Z
format Article
id doaj.art-f4da74e70f8b4b5a80033eb1d0470f35
institution Directory Open Access Journal
issn 2348-8417
language English
last_indexed 2024-12-10T17:10:14Z
publishDate 2021-12-01
publisher SUGYAN KUMAR MAHANTY
record_format Article
series Prachi Prajna
spelling doaj.art-f4da74e70f8b4b5a80033eb1d0470f352022-12-22T01:40:20ZengSUGYAN KUMAR MAHANTYPrachi Prajna2348-84172021-12-01VII13171179पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शःAvijit Ghosh0Research Scholars (Ph.D) Address : Department of Sanskrit, Pondicherry University Puducherry, 605014अस्य शोधनिबन्धस्य प्रस्तावनायामादौ व्याकरणशब्दस्य व्युत्पत्तिं प्रदर्श्य शब्दशास्त्रं कथं वेदाङ्गत्वम्, तस्य प्रयोजनत्वं चोल्लिखितम्। ततः परं मुनित्रयं नमस्कृत्य व्याकरणशास्त्रस्य नैके सम्प्रदायाः प्रोक्ताः। तावत् प्रस्तावनायाम् अस्य शोधनिबन्धस्य प्रतिपाद्यमानः विषयः स्पष्टीकृतः। एवं शोधनिबन्धेऽस्मिन् ‘अल्पाक्षरमसन्दिग्धमिति’ सूत्रलक्षणमुक्त्वा शोधनिबन्धस्य मुख्यविषयः चर्चितः। पाणिनितन्त्रापेक्षया चान्द्रसूत्राणि न्यूनानि भवन्ति, चान्द्रव्याकरणे केवलं लौकिकशब्दानां चर्चा विद्यते परन्तु पाणिनीयव्याकरणे न तथा। चन्द्राचार्येण स्वव्याकरणे त्रयोदशप्रत्याहारसूत्राणि समुपनिबद्धानि।आचार्येण विकल्पसूत्राणां-सूचनावसरे प्रायशः "वा" इति शब्दः प्रयुक्तः। तस्मादेव चन्द्राचार्येण काश्यप-गार्ग्य-शाकल्यादीनामाचार्याणामुल्लेख एव न कृतः। आचार्येण सूत्ररचनायां सर्वदा लघु-पर्यायवाचिनः शब्दाः चिताः। एवं वक्तुं शक्यते यत् पाणिनि-चान्द्र-व्याकरणयोः मध्ये चान्द्रव्याकरणं लघु सरलं स्पष्टं सारवच्चेति। परन्तु सर्वदा इदमवधेयं यद् आचार्यः चन्द्रगोमी पाणिनिव्याकरणं सम्यक् अधीत्य किञ्च भगवतः भाष्यकारस्य सिद्धान्तम् अभिवन्द्य अनुस़ृत्य च स्वव्याकरणं प्रणीतवान्।https://drive.google.com/file/d/1xJX_NlcxOncCmTFaf1rGJ6r6YR1QZv19/view?ts=61ab0a21
spellingShingle Avijit Ghosh
पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
Prachi Prajna
title पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
title_full पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
title_fullStr पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
title_full_unstemmed पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
title_short पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
title_sort पाणिनि चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
url https://drive.google.com/file/d/1xJX_NlcxOncCmTFaf1rGJ6r6YR1QZv19/view?ts=61ab0a21
work_keys_str_mv AT avijitghosh pāṇinicāndravyākaraṇayōḥsūtrasvarūpavimarśaḥ