पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः
अस्य शोधनिबन्धस्य प्रस्तावनायामादौ व्याकरणशब्दस्य व्युत्पत्तिं प्रदर्श्य शब्दशास्त्रं कथं वेदाङ्गत्वम्, तस्य प्रयोजनत्वं चोल्लिखितम्। ततः परं मुनित्रयं नमस्कृत्य व्याकरणशास्त्रस्य नैके सम्प्रदायाः प्रोक्ताः। तावत् प्रस्तावनायाम् अस्य शोधनिबन्धस्य प्रतिपाद्यमानः विषयः स्पष्टीकृतः। एवं शोधनिबन्धेऽस्मि...
主要作者: | Avijit Ghosh |
---|---|
格式: | 文件 |
语言: | English |
出版: |
SUGYAN KUMAR MAHANTY
2021-12-01
|
丛编: | Prachi Prajna |
在线阅读: | https://drive.google.com/file/d/1xJX_NlcxOncCmTFaf1rGJ6r6YR1QZv19/view?ts=61ab0a21 |
相似书籍
-
Retail management /
由: 278411 Ghosh, Avijit
出版: (1990) -
Spatial analysis and location-allocation models /
由: Ghosh, Avijit, et al.
出版: (1987) -
Cell-penetrating protein-recognizing polymeric nanoparticles through dynamic covalent chemistry and double imprinting
由: Avijit Ghosh, et al.
出版: (2024-05-01) -
Inclusive Tourism Adopted to Geosites: A Study in the Ajodhya Hills of West Bengal in India
由: Avijit Ghosh, et al.
出版: (2023-05-01) -
An observational study on response to growth hormone therapy in indian patients of short stature with special emphasis on biochemical parameters and bone biomarkers
由: Ritam Roy, et al.
出版: (2023-01-01)