धातोः स्वरूपविवरणम् - एका समीक्षा

तिङन्तपदस्य या प्रकृतिः सा एव धातुपदेनाभिधीयते। धातुः क्रियायाः वाचकः। क्रियासम्बन्धे शौनकादयः प्राचीनाः ऋषय अवदन्- क्रियावाचकमाख्यातं लिङ्गतो न विशिष्यते। त्रीनत्र पुरुषान् विद्यात् कालतस्तु विशिष्यते॥ धातुः द्विविधः सकर्मकः अकर्मकश्च। एतयोर्मध्ये फलविशिष्टव्यापारबोधकः धातुः सकर्मकः। फलेन अविशे...

Full description

Bibliographic Details
Main Author: Soma Pramanick
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-06-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1XPnwBjvbcWCQf-u715UUwwYhsq__XODd/view