श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शम्भुर्भगवान्बादरायणः॥ इत्युक्तरीत्या भगवान् बादरायणः तिसॄणां सृष्टिस्थितिलयकर्तृदेवतानां स्वरूप एव इति कथने न कापि अतिशयोक्तिः। स एव भगवान् महाभारताख्यम् अत्यद्भुतं रत्नम् अस्मभ्यं दत्वा तदपर्याप्तमिति मत्वा अष्टादशपुराणान्यपि ददौ। पुरा परम्परां...
Main Author: | |
---|---|
Format: | Article |
Language: | English |
Published: |
SUGYAN KUMAR MAHANTY
2020-12-01
|
Series: | Prachi Prajna |
Online Access: | https://drive.google.com/file/d/1syefGBzXiBfLiXO09E7KEPZoBuH-O77-/view |
_version_ | 1818948492851150848 |
---|---|
author | Dr.Vinoth M |
author_facet | Dr.Vinoth M |
author_sort | Dr.Vinoth M |
collection | DOAJ |
description | अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अभाललोचनः शम्भुर्भगवान्बादरायणः॥
इत्युक्तरीत्या भगवान् बादरायणः तिसॄणां सृष्टिस्थितिलयकर्तृदेवतानां स्वरूप एव इति कथने न कापि अतिशयोक्तिः। स एव भगवान् महाभारताख्यम् अत्यद्भुतं रत्नम् अस्मभ्यं दत्वा तदपर्याप्तमिति मत्वा अष्टादशपुराणान्यपि ददौ। पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम् इति पद्मपुराणस्य वचनानुगुणं पुराणानि तात्कालिकसमाजविषये अस्मभ्यं नैकान् विषायन् बोधयन्ति। अस्तु, तेन को लाभ इति चेत्तानेव विषयानाधारीकृत्य अद्यत्वेऽपि नवसमाजस्य निर्माणं कर्तुं शक्नुमः। अत एव अद्यापि नैकेषु विषयेषु वैज्ञानिकाः संस्कृतग्रन्थान् आद्रियन्ते। तत्रापि कारणम् - आप्तत्वं वर्तते अस्मद्ग्रन्थेषु इति। तद्रीत्या आलोचयामश्चेत् तर्हि पुराणेभ्यः के सन्देशाः लभ्यन्ते इति प्रश्नः समुद्भवेत्। तत्र समाधानं - न केवलं भगवतः अवतारवर्णनपराणि इमानि अपि च जीवनोपयोगिनः नैकान् सन्देशान् अस्मभ्यं यच्छन्ति। तस्मिन् पथि गरुडपुराणम् अन्यतमं भवति। सामान्यतः जनेष्वयमभिप्रायः वर्तते यद्गरुडपुराणे प्रायः भगवतः श्रीविष्णोरवतारसंबन्धाः विषयाः भवेयुरिति। परं तदतिरिच्य अनेके विषयाः वर्तन्ते। यथा - आश्रमविषयसंबद्धाः विचाराः, आयुर्वेदविषयाः, धर्मशास्त्रविषया इति नैके विषयाः वर्तन्ते। एवमालोच्यमाने राजधर्मविषया अपि प्रोक्ताः वर्तन्ते। गरुडपुराणस्य प्रथमे खण्डे एकादशाधिकशततमे अध्याये नीतिसारकथनप्रसङ्गे राज्ञां धर्मा अपि प्रतिपादिताः। त एव उपदेशाः अद्यत्वेऽपि नूनम् नैकेषां नृपाणाम् उपयोगकराः भवन्ति इत्यत्र नास्ति संशयलेशः। कथं राज्यं शासनीयम् इत्यारभ्य कथं भृत्याः नियोज्या इत्येतावत् पर्यन्तम् अनेके विषयाः प्रतिपादिताः वर्तन्ते। स च अध्याय एवं प्रारभते -
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम्।
सर्वाणि हि महीपाल सम्यङ्नित्यं परीक्षयेत्॥ इति।
एवं राज्ञः लक्षणकथनप्रतिज्ञां विधाय अग्रे कथं राजा राज्यपालनं कुर्यादिति, समबुद्धिः प्रसन्नात्मा सुखदुःखे समो भवेद् इति तस्य स्वभावविषये, भृत्यानां परीक्षणं कथं कर्तव्यम् इति नैकान् राजधर्मान् बोधयति। किञ्च -
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः।
इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि।।
इत्येवमपि निर्दिश्य राजानः तथा राजसंबन्धिनः जना अपि कथं भवेयुरिति बहु बोधयति। एषु विषयेषु मुख्याः प्रकृतकाले च उपयुक्ताः ये विषयाः भवन्ति ते सर्वेऽपि सम्पूर्णे शोधपत्रे विस्तृतरूपेण प्रतिपादिताः॥ |
first_indexed | 2024-12-20T08:47:40Z |
format | Article |
id | doaj.art-37aae9b2a4e64a94830e82fbe8380a4b |
institution | Directory Open Access Journal |
issn | 2348-8417 |
language | English |
last_indexed | 2024-12-20T08:47:40Z |
publishDate | 2020-12-01 |
publisher | SUGYAN KUMAR MAHANTY |
record_format | Article |
series | Prachi Prajna |
spelling | doaj.art-37aae9b2a4e64a94830e82fbe8380a4b2022-12-21T19:46:13ZengSUGYAN KUMAR MAHANTYPrachi Prajna2348-84172020-12-01VI11307311श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्चDr.Vinoth M0Researcher, Department of Indology, French Institute of Pondicherry, Puducherryअचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शम्भुर्भगवान्बादरायणः॥ इत्युक्तरीत्या भगवान् बादरायणः तिसॄणां सृष्टिस्थितिलयकर्तृदेवतानां स्वरूप एव इति कथने न कापि अतिशयोक्तिः। स एव भगवान् महाभारताख्यम् अत्यद्भुतं रत्नम् अस्मभ्यं दत्वा तदपर्याप्तमिति मत्वा अष्टादशपुराणान्यपि ददौ। पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम् इति पद्मपुराणस्य वचनानुगुणं पुराणानि तात्कालिकसमाजविषये अस्मभ्यं नैकान् विषायन् बोधयन्ति। अस्तु, तेन को लाभ इति चेत्तानेव विषयानाधारीकृत्य अद्यत्वेऽपि नवसमाजस्य निर्माणं कर्तुं शक्नुमः। अत एव अद्यापि नैकेषु विषयेषु वैज्ञानिकाः संस्कृतग्रन्थान् आद्रियन्ते। तत्रापि कारणम् - आप्तत्वं वर्तते अस्मद्ग्रन्थेषु इति। तद्रीत्या आलोचयामश्चेत् तर्हि पुराणेभ्यः के सन्देशाः लभ्यन्ते इति प्रश्नः समुद्भवेत्। तत्र समाधानं - न केवलं भगवतः अवतारवर्णनपराणि इमानि अपि च जीवनोपयोगिनः नैकान् सन्देशान् अस्मभ्यं यच्छन्ति। तस्मिन् पथि गरुडपुराणम् अन्यतमं भवति। सामान्यतः जनेष्वयमभिप्रायः वर्तते यद्गरुडपुराणे प्रायः भगवतः श्रीविष्णोरवतारसंबन्धाः विषयाः भवेयुरिति। परं तदतिरिच्य अनेके विषयाः वर्तन्ते। यथा - आश्रमविषयसंबद्धाः विचाराः, आयुर्वेदविषयाः, धर्मशास्त्रविषया इति नैके विषयाः वर्तन्ते। एवमालोच्यमाने राजधर्मविषया अपि प्रोक्ताः वर्तन्ते। गरुडपुराणस्य प्रथमे खण्डे एकादशाधिकशततमे अध्याये नीतिसारकथनप्रसङ्गे राज्ञां धर्मा अपि प्रतिपादिताः। त एव उपदेशाः अद्यत्वेऽपि नूनम् नैकेषां नृपाणाम् उपयोगकराः भवन्ति इत्यत्र नास्ति संशयलेशः। कथं राज्यं शासनीयम् इत्यारभ्य कथं भृत्याः नियोज्या इत्येतावत् पर्यन्तम् अनेके विषयाः प्रतिपादिताः वर्तन्ते। स च अध्याय एवं प्रारभते - पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम्। सर्वाणि हि महीपाल सम्यङ्नित्यं परीक्षयेत्॥ इति। एवं राज्ञः लक्षणकथनप्रतिज्ञां विधाय अग्रे कथं राजा राज्यपालनं कुर्यादिति, समबुद्धिः प्रसन्नात्मा सुखदुःखे समो भवेद् इति तस्य स्वभावविषये, भृत्यानां परीक्षणं कथं कर्तव्यम् इति नैकान् राजधर्मान् बोधयति। किञ्च - यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः। इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि।। इत्येवमपि निर्दिश्य राजानः तथा राजसंबन्धिनः जना अपि कथं भवेयुरिति बहु बोधयति। एषु विषयेषु मुख्याः प्रकृतकाले च उपयुक्ताः ये विषयाः भवन्ति ते सर्वेऽपि सम्पूर्णे शोधपत्रे विस्तृतरूपेण प्रतिपादिताः॥https://drive.google.com/file/d/1syefGBzXiBfLiXO09E7KEPZoBuH-O77-/view |
spellingShingle | Dr.Vinoth M श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च Prachi Prajna |
title | श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च |
title_full | श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च |
title_fullStr | श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च |
title_full_unstemmed | श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च |
title_short | श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च |
title_sort | श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च |
url | https://drive.google.com/file/d/1syefGBzXiBfLiXO09E7KEPZoBuH-O77-/view |
work_keys_str_mv | AT drvinothm śrīgaruḍapurāṇōktaṁpārthivalakṣaṇaṁtatkartavyalakṣaṇaṁtadbhrtyalakṣaṇañca |