बौद्धानां चत्वार्यार्यसत्यानि

दुःखमयमिदं जगत् “सर्वं दुःखं दुःखमिति”। सर्वे पुरुषाः दुःखेन सन्तप्ताः सन्ति। जगत् जीवनञ्च सर्वं दुःखमयम्। जन्मनः आरभ्य मृत्युपर्यन्तं सर्वं दुःखमयम्। कारणं विना कार्यं नोत्पद्यते। अतो दुःखस्यापि कारणमस्ति। दुःखस्य कारणं भवति अविद्या, तज्जन्यमासक्तिः तृष्णा। अविद्याजन्या तृष्णा काम वा सर्वानिष्टस्य...

Full description

Bibliographic Details
Main Author: सुजितपरामानिकः
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-12-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1XCmSBd5TYi7nFolO3CuMxBMrpiAyqtrO/view