काव्येषु राज्ञः आध्यात्मिकगुणाः

सुखस्य मूलं धर्मः। धर्मस्य मूलम् अर्थ:। अर्थस्य मूलं राज्यम् । राज्यमूलं इन्द्रियजयः। इन्द्रिजयस्य मूलं विनय:। विनयस्य मूलं वृद्धोपसेवा। वृद्धसेवया विज्ञानम् ।विज्ञानेन आत्मानं सम्पादयेत्। सम्पादितात्मा जितात्मा भवति। जितात्मा सर्वार्थे संयुज्येत । अर्थसंपत् प्रकृतिसंपदं करोति । इत्थं चाणक्यनीतिसूत...

Full description

Bibliographic Details
Main Author: डा. गणपति.वि.हेगडे
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2019-12-01
Series:Prachi Prajna
Online Access:https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxwcmFhY2hpcHJham5hYXxneDoyMDdmZWI5Mjk4Y2FiNzZl