महाभारते योगस्वरूपम्

भारतवर्षस्य सर्वस्वं तस्य दर्शनशास्त्रम्। तत्रापि योगदर्शनस्य महत्त्वमप्रतिमम्। योगदर्शनप्रतिपिपादयिषितस्य योगस्य महिमा महर्षिव्यासदेवविरचिते महाभारते सगौरवमभ्युपगतः। भगवता व्यासेन शुकदेवं प्रति यथा योगोपदेशः प्रदत्तः तस्य सम्यक् वर्णनं महाभारतस्य शान्तिपर्वणः मोक्षपर्वण्युपलभ्यते। शान्तिपर्वणः षोडश...

Full description

Bibliographic Details
Main Author: डाँ गोबिन्ददासः
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-12-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1Ml6MHwJJfSxSCUVXJgWHExCYjwGyXWNq/view